大佛顶大陀罗尼
作者:佚名
大佛顶大陀罗尼      
大佛顶大陀罗尼
    大正新修大藏经第19册No.0944B大佛顶大陀罗尼

    No.944B

    大佛顶大陀罗尼

    stathāgatoṣṇīṣāṃsitātapatraṃaparājitaṃpratyuṅgiraṃdharaṇinamaḥsarvabuddhābodhisatvebhyaḥnamosaptānāṃsamyaksaṃbuddhākoṭīnāṃsaśrāvakasaṃghanāṃnamolokearhantānāṃnamosrotāpannānāṃnamosukṛtāgāmināṃnamoanāgāmināṃnamolokesamyaggatānāṃsamyakpratipannānāṃnamoratnatrayāyanamobhagavatedṛḍhaśurasenapraharaṇarājāyatathāgatāyārhatesamyaksaṃbuddhāyanamobhagavateamitābhāyatathāgatāyārhatesamyaksaṃbuddhāyanamobhagavateakṣobhyāyatathāgatāyārhatesamyaksaṃbuddhāyanamobhagavatebhaiṣaijyaguruvaitūryaprabharājāyatathāgatāyarhatesamyaksaṃbuddhāyanamobhagavatesaṃpuṣpītāsālendrarājāyatathāgatāyarhatesamyaksaṃbuddhāyanamobhagavateśākyamunayetathāgatāyārhatesamyaksaṃbuddhāyanamobhagavateratnakusumaketurājāyatathāgatāyārhatesamyaksaṃbuddhāyanamobhagavatetathāgatākulāyanamobhagavatepadmakulāyanamobhagavatevajrakulāyanamobhagavatemaṇikulāyanamobhagavategarjakulāyanamodevarṣīṇāṃnamosiddhāvidyādharāṇāṃnamosiddhāvidyādharārṣīṇāṃśāpanugrahasamarthānāṃnamobrahmaṇenamoindrayanamobhagavaterudrāyaumāpatīsaheyāyanamonarāyaṇāyarakṣaṃmisaheyāyapaṃcamahāmudranamaskṛtāyanamomahākālāyatripuranagaravidrāpaṇakārāyaadhimuktokaśmaśānavasinimātṛgaṇanamaḥskṛtāyaebhyonamaḥskṛtvāimāṃbhagavatastathāgatoṣṇīṣāṃsitātapatraṃnamāparājitāṃpratyuṅgiraṃsarvadevanamaskṛtāṃsarvadevebhyaḥpūjitaṃsarvadeveścaparipālitaṃsarvabhūtagrahanigrahakarīṃparavidyācchedanakarīṃdunaṃtanāṃsatvānāṃdamakaṃduṣṭānāṃnīvāraṇīṃākālamṛtyupraśamanakarīṃsarvabandhanamokṣanakarīṃsarvaduṣṭadusvapnanivāraṇīṃcaturaśītīnāṃgrahasahasrānāṃvidhvaṃsanakarīṃaṣṭaviṃśatīnāṃnakṣatrānāṃprasādanakarīṃaṣṭanāṃmahāgrahānāṃvidhvaṃsanakarīṃsarvaśatrūnivāraṇīṃgurāṃdusvapnanāṃcanāśanīṃviṣaśastraagniudakautraṇīṃaparājitāgurāmahācaṇṭhnamahādīptāṃmahātejaṃmahāśvetāṃjvālamahābalāśrīyapaṇḍaravāsinīṃaryatārābhṛkuṭīṃcevajaṃvajramaletiviśrūtāṃpadmakmāṃvajrajihvacaḥmalācevāparājitāṃvajradaṇḍiviśalācaśantāvaidehapūjitāḥsaumirupāmahāśvetāṃāryatārāmahābalāḥaparāvajraśaṅkalācevaḥvajrakaumāriḥkulandharīvajrahastācamahāvidyātathākāṃcanāmālikaḥkusumbharatanacovavairocanakudārthoṣṇīṣavijṛmbhamāṇācavajrakanakaprabhalocanāḥvajratuṇḍīcaśvetācakamalākṣaśaśiprabhāityetemudrāgaṇaḥsarverākṣāṃkurvvantumamasyaoṃṛṣigaṇapraśastatathāgatoṣṇīṣahuṃbhrūṃjambhanahūṃbhrūṃstambhanahūṃbhrūṃbohānaḥhūṃbhrūṃmathānahūṃbhrūṃparavidyāsambhakṣaṇakarahūṃbhrūṃsarvaduṣṭānāṃstambhanakarahūṃbhrūṃsarvayakṣarākṣasagrahāṇāṃvidhvaṃsanakarahūṃbhrūṃcaturāśītīnāṃgrahasahasrāṇāṃvināśanakarahūṃbhrūṃaṣṭaviṃśatīnāṃnakṣatrānāṃprasādanakarahūṃbhrūṃaṣṭānāṃmahagrahāṇāṃvidhvaṃsanakararakṣarakṣamāṃbhagavāṃstathāgatoṣṇīṣamahāpratyuṅgiremahāsahasrābhujesahasraśirṣaikoṭīśatasahasranetreabheṃdyajvālitanaṭanakamahāvajrodaratṛbhuvanamaṇḍalaoṃsvastirbhavatumamarājabhayacorabhayaagnibhayaudakabhayaviṣabhayaśastrabhayaparacakrabhayadurbhikṣabhayaaśanibhayaakāramṛtyubhayadharaṇībhumikaṃpabhayaulkopātabhayarajadaṇḍabhayanagabhayavidyubhayasuparṇibhayayakṣagrahārakṣasagrahāpretagrahāpiśācagrahābhutagrahākumbhaṇḍagrahāpūtanagrahākaṭapūtanagrahāskandagrahāapasmāragrahāunmādagrahācchāyāgrahārevatigrahāūjāhāriṇyāgarbhāhāriṇyājātāhāriṇyājīvitāhāriṇyārudhirāhāriṇyāvasāhāriṇyāmaṃsāhāriṇyāmedāhāriṇyāmajjāhāriṇyāvāntāhāriṇyāaśucyāhāriṇyāciccāhāriṇyāteṣāṃsarveṣāṃsarvagrahāṇāṃviṃdyāṃcchindayāmikīlayāmiparivrājakakṛtāṃvidyāṃcchindayāmikīlayāmiḍākaḍākinīkṛtāṃvidyāṃcchindayāmikīrayāmimahāpaśupatirudrakṛtāṃvidyāṃcchindayāmikīrayāmitatvagaruḍasaheyakṛtāṃvidyāṃcchindayāmikīrakīlayāyāmimahākālamatṛgaṇakṛtāṃvidyāṃcchindayāmikīlayāmikāpālikakṛtāṃvidyāṃcchindayāmikīrayāmijayakaramadhukarasarvārthasādhanakṛtāṃvidyāṃcchindayāmikīlayāmicaturbhaginīkṛtāṃvidyāṃcchindayāmikīrayāmibhṛṃgiriṭikanandikeśvaragaṇapatisaheyakṛtāṃvidyāṃcchindayāmikīlayāminagnaśramaṇakṛtāṃvidyāṃcchindayāmikīlayāmiarhāntakṛtāṃvidyāṃcchindayāmikīlayāmivītarāgaṇākṛtāṃvidyāṃcchindayāmikīlayāmivajrapāṇikṛtāṃvidyāṃcchindayāmikīlayāmibrahmakṛtāṃrudrakṛtāṃnarāyaṇakṛtāṃvidyāṃcchindayāmikīlayāmivajrapāṇiguhyakādhipatikṛtāṃvidyāṃcchindayāmikīlayāmirakṣarakṣamāṃbhagavāṃsitātapatranamostuteasitānalārkaḥprabhasphuṭavikasitātapatreḥjvalajvaladhakadhakavidhakavidhakadaradaravidaravidaracchindacchindabhindabhindahūṃhūṃphaṭphaṭsvāhāhehephaṭamoghayāphaṭapratihatāyaphaṭvarapradāyaphaṭasuravidrāpakāyaphaṭsarvadevebhyaḥphaṭsarvanāgebhyaḥphaṭsarvayakṣesebhyaḥphaṭsarvarākṣasebhyaḥphaṭsarvagaruḍebhyaḥphaṭsarvagandharvebhyaḥphaṭsarvaasurebhyaḥphaṭsarvakindarebhyaḥphaṭsarvamahoragebhyaḥphaṭsarvapiścācebhyaḥphaṭsarvakumbhaṇḍebhyaḥphaṭsarvapūtanebhyaḥphaṭsarvakaṭapūtanebhyaḥphaṭsarvadurlaṃghiṃtebhyaḥphaṭsarvaduṣprekṣirebhyaḥphaṭsarvajvarebhyaḥphaṭsarvaapasmarebhyaḥphaṭsarvaśramaṇebhyaḥphaṭsarvatīrthikebhyaḥphaṭsarvaunmāṃdebhyaḥphaṭsarvavidyācāryebhyaḥphaṭjayākaramadhukarasarvārthasaddhāhebhyovidyācāryebhyaḥphaṭcaturbhaginībhyaḥphaṭvajrakaumārīkulandharīvidyārajebhyaḥphaṭmahāpratyuṅgirebhyaḥphaṭvajraśaṅkalāyapradyuṃgirarājayaphaṭmahākālāyamātṛgaṇanamaskṛtāyaphaṭindrāyaphaṭbrahmīṇīyephaṭrudrāyaphaṭvīṣṇaviyephaṭviṣṇeviyephaṭbrahmīyephaṭvarakiyephaṭagniyephaṭmahakālīyephaṭraudrīyephaṭkāladaṇḍīyephaṭaindrīyephaṭmātrīyephaṭcāmuṇḍīyephaṭkālarātrīyephaṭkāpārīyephaṭadhimuktokaśmaśānavāsinīyephaṭyekecittāsatvāmamaduṣṭacittāpāpacittāraudracittāvidvaiṣacittāamaitracittāutpādayantikīlayantimantrayantijāpantijohantiujāhārāgarbhāhārārudhirāhārāmaṃsāhārāmedāhārāmajjāhārāvasāhārājātāhārājīvitāhārāmalyāhārāvalyāhārāgandhāhārāpuṣpāhārāphalāhārāsasyāhārāpāpacittāduṣṭacittādevagrahānagagrahāyakṣagrahārākṣasagrahāasuragrahāgaruṇagrahākindaragrahāmahoragagrahāpretagrahāpiśācagrahābhūtagrahāpūtanagrahākaṭapūtanagrahākumbhāṇḍagrahāskandagrahāunmādagrahācchāyāgrahāapasmārāgrahāḍākaḍākinīgrahārevatigrahājāmikāgrahāśakunigrahānandīkāgrahālaṃvikagrahākaṇṭhapāṇigrahājvalāekāhikādvaitiyakātreniyakācaturthakānityājvarāviṣamajvarāvātikāpaittikāśleṣmikāsandipatikāsarvajvarāśirorttiardhāvabhedhakaarocakaakṣirogaṃmukharogaṃhṛdrogaṃkarṇūśūlaṃdandaśūlaṃhṛdayaśūlaṃmarmaśūlaṃpārāśvaśūlaṃpariṣṭiśulaṃudaraśulaṃkaṭiśulaṃvastiśūlaṃūrūśūlaṃjaṃghaśūlaṃhastaśūlaṃpādaśūlaṃsarvāṅgapratyuṅgaśūlaṃbhūtavetāḍaḍākāḍākinījvaradadrūkanṭyūkiṭibhalotāvaisarpalohāliṅgaśoṣatrāsagaraviṣayogaagniudakamaraverakāntaraakālāmṛtyutraimukatrailāṭakavṛścikasarpanakulasīṃhāvyāghrarikṣatararikṣacamarajīvibheteṣāṃsarveṣāṃsitātapatramahāvajroṣṇīṣaṃmahāpratyuṅgiraṃyāvadvādaśayojanābhyāntareṇasāmabandhaṃkaromidiśābandhaṃkaromiparavidyabandhaṃkaromitejobandhaṃkaromihastābandhaṃkaromipādabandhaṃkaromisarvāṅgapratyuṅgabandhaṃkaromitadyathāoṃanaleanaleviśadaviśadabandhabandhabandhanibandhanivairavajrapāṇiphaṭhūṃbhrūṃphaṭsvāhānamostathāgatāyasugatāyārhatesamyaksaṃbuddhāyasiddhyaṃtuvantrapadāsvāhāsamapta